Appointment

+91 9537022333

Email Us

astroadvicesurat@gmail.com

MANTRA

Mantra Suggestions

A Mantra that can change your life is suggested by askganesha, jap of which will remove all the obstacles from your life, and you will feel connected with the god.

सर्वोपयोगी मंत्र

नवग्रह मंत्र

सूर्य : तांत्रिक मंत्र – ॐ ह्रां ह्रीं ह्रौं सः सूर्याय नमः
लघु मंत्र – ॐ घृणि सूर्याय नमः
चंद्र : तांत्रिक मंत्र – ॐ श्रीं श्रीं श्रौं सः चंद्रमसे नमः
लघु मंत्र – ॐ सों सोमाय नमः
मंगल : तांत्रिक मंत्र – ॐ क्रां क्रीं क्रौं सः भौमाय नमः ।
लघु मंत्र – ॐ अं अंगारकाय नमः
बुध : तांत्रिक मंत्र – ॐ ब्रां ब्रीं ब्रौं सः बुधाय नमः
लघु मंत्र – ॐ बुं बुधाय नमः
गुरु : तांत्रिक मंत्र – ॐ ग्रां ग्रीं ग्रौं सः गुरवे नमः
लघु मंत्र – ॐ बृं बृहस्पतये नमः
शुक्र : तांत्रिक मंत्र – ॐ द्रां द्रीं द्रौं सः शुक्राय नमः
लघु मंत्र – ॐ शुं शुक्राय नमः
शनि : तांत्रिक मंत्र – ॐ प्रां प्रीं प्रौं सः शनैश्चराय नमः
लघु मंत्र – ॐ शं शनैश्चराय नमः
राहु : तांत्रिक मंत्र – ॐ भ्रां भीं भौं सः राहवे नमः
लघु मंत्र – ॐ रां राहवे नमः
केतु : तांत्रिक मंत्र – ॐ खां खीं खौं सः केतवे नमः
लघु मंत्र – ॐ कें केतवे नमः

श्री गणेश बीज मंत्र
ॐ गं गणपतये नमः ||

श्री गणेश मंत्र
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभः । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।।

गणेश गायत्री मंत्र
ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् ।

गायत्री मंत्र
ॐ भूर्भवः स्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयात् ।।

सरस्वती मंत्र (बुद्धि, कला, अर्न्तज्ञान, ज्ञान हेतु )
ॐ ऐं महासरस्वत्यै नमः ।।
ॐ ऐं ह्रीं श्रीं वाग्देव्यै सरस्वत्यै नमः ।।
ॐ अर्हं मुख कमल वासिनी पापात्म क्षयम्कारी वद वद वाग्वादिनी सरस्वती ऐं ह्रीं नमः स्वाहा ।।

श्री सरस्वती पुराणोक्त मंत्र
या देवी सर्वभूतेषु विद्यारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।

परीक्षा भय निवारण मंत्र
ॐ ऐं ह्रीं श्रीं वीणा पुस्तक धारिणीम् मम् भय निवारय निवारय अभयं देहि देहि स्वाहा ।

स्मृति नियंत्रण मंत्र
ॐ ऐं स्मृत्यै नमः |

श्री महालक्ष्मी बीज मंत्र
ॐ श्रीं महालक्ष्म्यै नमः ।।

श्री ललिता त्रिपुर सुंदरी बीज मंत्र
ॐ श्री श्री ललिता महात्रिपुरसुन्दर्ये श्री महालक्ष्म्यै नमः ।।

श्री महालक्ष्मी महामंत्र
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद
श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः ।।

श्री महालक्ष्मी गायत्री मंत्र
ॐ महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ।।

श्री महालक्ष्मी पुराणोक्त मंत्र
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।

सर्वविध कष्ट निवारण हेतु देवी मंत्र
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे।

सुलक्षणा पत्नी प्राप्ति के लिए मंत्र
पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम् । तारिणीं दुर्गसंसारसागरस्य कुलोद्भवाम् ।।

वर प्राप्ति के लिए मंत्र
कात्यायनि महामाये महायोगिन्यधीश्वरि ! नन्दगोपसुतं देवं पतिं मे कुरु ते नमः ।।

पुत्र प्राप्ति हेतु संतान गोपाल मंत्र
ॐ देवकीसुत गोविंद वासुदेवजगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।

वशीकरण के लिए मंत्र
महामाया हरेश्चैषा तया सम्मोह्यते जगत् ।
ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।।

आकर्षण के लिए मंत्र
ॐ क्लीं ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति।।

कल्याण के लिए मंत्र
सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यंम्बके गौरि नारायणि नमोऽस्तुते ||

शक्ति प्राप्ति हेतु मंत्र
सृष्टिस्थिति विनाशानां शक्तिभूते सनातनि । गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ।।

भय निवारण हेतु मंत्र
सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ।।

सुरक्षा प्राप्ति हेतु मंत्र
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके । घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ।।

स्वास्थ्य और भाग्य हेतु मंत्र
देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् । रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।

बाधाओं से मुक्ति पाने के लिए मंत्र सर्वाबाधाविनिर्मुक्तो धनधान्यसुतान्वितः । मनुष्यो मत्प्रसादेन् भविष्यति न संशयः । ।

शनि वैदिक मंत्र
शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः ।

पौराणिक शनि मंत्र
नीलाञ्जन समाभासं रविपुत्रं ययाग्रजम् । छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम् ।।

शिव गायत्री मंत्र
तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ।

रोग नाश के लिए महामृत्युंजय मंत्र
ॐ त्र्यंम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्, उर्वारुकमिव बंधनान्मृत्योर्मुक्षीय माऽमृतात् ।।

विशेष प्रभावशाली षडप्रणवयुक्त महामृत्युंजय मंत्र
ॐ हौं जूं सः ॐ भूर्भुवः स्वः ॐ त्र्यंम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्, उर्वारुकमिव बंधनान्मृत्योर्मुक्षीय मामृतात् ॐ स्वः भुवः भूः ॐ सः जूं हौं ॐ ।।

मृत संजीवनी मंत्र
ॐ हौं जूं सः ॐ भूर्भुवः स्वः ॐ तत्सवितुर्वरेण्यं त्र्यंम्बकं यजामहे भर्गो देवस्य धीमहि सुगन्धिं पुष्टिवर्धनम् धियो यो नः प्रचोदयात् उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॐ स्वः भुवः भूः ॐ सः जूं हौं ॐ । ।

बगलामुखी ध्यान मंत्र
जिह्वाग्रमादाय करेण देवीम्, वामेन शत्रून परि- पीडयन्तीम् । गदाऽभिघातेन च दक्षिणेन, पीताम्बराढयां द्वि-भुजां नमामि ।।

बगलामुखी मंत्र
ॐ ह्रीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तम्भय । जिह्वाम् कीलय बुद्धिं विनाशय ह्रीं ॐ स्वाहा ।।

नवग्रह प्रार्थना मंत्र
ॐ ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च गुरुश्च शुक्रः शनिराहुकेतवः सर्वे ग्रहाः शान्तिकरा भवन्तु ।

मुकदमे में विजय हेतु बटुक भैरव मंत्र
ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं ।

कालसर्प मंत्र
ॐ क्रौं नमोऽस्तु सर्पेभ्यो कालसर्प शांतिं कुरु कुरु स्वाहा ।
ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नम् ।। ॐ सर्पेभ्यो नमः ।।

शत्रुओं द्वारा कृत प्रयोगों का निष्फलीकरण
ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः । आजघान शरैर्देवीं कालीं केसरिणं तथा ।।

संकटनाशन गणेश स्तोत्र

नारद पुराण से उद्धरित श्री गणेश का लोकप्रिय संकटनाशन स्तोत्र, मुनि श्रेष्ठ श्री नारद जी द्वारा कहा गया है। इस स्तोत्र के पाठ से व्यक्ति के जीवन के संकट मिट जाते हैं। 

॥ श्री गणेशायनमः ॥
नारद उवाच –
प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम ।
भक्तावासं: स्मरैनित्यंमायु:कामार्थसिद्धये ॥1॥

प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम ।
तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम ॥2॥

लम्बोदरं पंचमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण तथाष्टकम् ॥3॥

नवमं भालचन्द्रं च दशमं तु विनायकम ।
एकादशं गणपतिं द्वादशं तु गजाननम ॥4॥

द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नर: ।
न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो ॥5॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥6॥

जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशय: ॥7॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां य: समर्पयेत ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥8॥
॥ इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्रं सम्पूर्णम्‌ ॥

श्रीगोविन्दाष्टकम

नारद पुराण से उद्धरित श्री गणेश का लोकप्रिय संकटनाशन स्तोत्र, मुनि श्रेष्ठ श्री नारद जी द्वारा कहा गया है। इस स्तोत्र के पाठ से व्यक्ति के जीवन के संकट मिट जाते हैं। 

चिदानन्दाकारं श्रुतिसरससारं समरसं निराधाराधारं भवजलधिपारं परगुणम् । रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तं गोविन्दं परमसुखकन्दं भजत रे ।। 1 ।।

महाम्भोधिस्थानं स्थिरचरनिदानं दिविजपं सुधाधारापानं विहगपतियानं यमरतम् । मनानं सुज्ञानं मुनिजननिधानं ध्रुवपदं सदां तं गोविन्दं परमसुखकन्दं भजत रे ।।2।।

धिया धीरैर्येयं श्रवणपुटपेयं यतिवरैर्महावाक्यैर्ज्ञेयं त्रिभुवनविधेयं विधिपरम् । मनोमानामेयं सपदि नेयं नवतनुं सदा तं गोविन्दं परमसुखकन्दं भजत रे ।। 3 ।।


महामायाजालं विमलवनमालं मलहरं सुभलं गोपालं निहतशिशुपालं शशिमुखम् । कलातीतं कालं गतिहतमरालं मुररिपुं सदा तं गोविन्दं परमसुखकन्दं भजत रे ।। 4।।

नभोबिम्बस्फीतं निगमगणगीतं समगतिं सुरौधेः सम्प्रीतं दितिजविपरीतं पुरिशयम् । गिरां मार्गातीतं स्वदितनवनीतं नयकरं सदा तं गोविन्दं परमसुखकन्दं भजत रे ।। 5 ।।

परेशं पद्मेशं शिवकमलजेशं शिवकरं द्विजेशं तनुकुटिलकेशं कलिहरम् । खगेशं नागेशं निखिलभुवनेशं नगधरं सदा तं गोविन्दं परमसुखकन्दं भजत रे ।। 6 ।।

रमाकान्तं कान्तं भवभयभयान्तं भवसुखं दुराशान्त शान्तं निखिलहृदि भान्तं भुवनपम् । विवादान्तं दान्तं दनुजनिचयान्तं सुचिरितं सदा तं गोविन्दं परमसुखकन्दं भजत रे ।। 7।।

जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं क्रतुपतिं बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं वरवहम्। स्वनिष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं सदा तं गाविन्दं परमसुखकन्दं भजत रे ।। 8 ।।

गदापाणेरेतदुरितदलनं दुःखशमनं विशुद्धात्मा स्तोत्रं पठति मनुजो यस्तु सततम् । सभुक्त्वा भोगौघं चिरमिह ततो ऽपास्तवृजिनः परं विष्णोः स्थानं व्रजति खलु वैकुण्ठभुवनम् ।। १ ।।

लक्ष्मी स्तोत्र

इसका नियमित पाठ करने से आप कभी दरिद्र नहीं होंगे (

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी ।
सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ।। 1 ।।

यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ।। 211

आन्वीक्षिकी त्रयीवार्ता दण्डनीतिस्त्वमेव च ।
सौम्यासौम्यैर्जगद्रूपैस्त्वयैत्तद्देवि पूरितम् ।। 3 ।।

का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः ।
अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ।। 4 ।।

त्वया देवि परित्यक्तं सकलं भुवनत्रयम्।
विनष्टप्रायं भवत्वयेदानीं समेधितम् ।। 5 ।।

दाराः पुत्रास्तथागार सुद्धान्यधनादिकम् ।
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ।। 6 ।।

शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम् ।
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ।। 7।।

त्वं माता सर्वलोकानां देवदेवो हरिः पिता ।
त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ।। 8 ।।

मा नः कोशं तथा गोष्ठं मा गृहं मा परिच्छदम् ।
मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ।। 9 ।।

मा पुत्रान्मा सुहृद्वर्ग मा पशून्मा विभूषणम् ।
त्यजेथा मम देवस्य विष्णोर्वक्षः स्थलालये ।। 10 ।।

सत्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।
त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयामले ।। 11 ||

त्वया विलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः ।
कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ।। 12।।

स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।
स शूरः स च विक्रान्तो ।। 13 ।।

सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।
पराङ्मुखी जगद्धात्री यस्य त्वं ।। 14।।

न ते वर्णयितुं शक्ता गुणांजह्वापि वेधसः ।
प्रसीद देवि पद्माक्षि मास्मांस्त्याक्षीः कदाचन ।। 15।।

लक्ष्मी सूक्त

इसका नियमित पाठ करने से आप कभी दरिद्र नहीं होंगे (

पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि ।
विश्वप्रिये विष्णुमनो ऽनुकूले त्वत्पादपद्मं मयि सं नि धत्स्व ।। 1 ।।

पद्मानने पद्मऊरु पद्माक्षी पद्मसम्भवे ।
तन्मे भजसि पद्माक्षि येन सौख्यं लभाम्यहम् ।। 2 ।।

अश्वदायि गोदायि धनदायि महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ||3 ||

पुत्रपौत्रधनं धान्यं हस्त्यश्वाश्वतरी रथम्।
प्रजानां भवसि माता आयुष्मन्तं करोतु मे ।। 4 ।।

धनमग्निर्धनं वायुर्धनं सूर्योधनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणो धनमश्विना || 5 ||

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ।| 6 ।।

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्त्या श्रीसूक्तजापिनाम् ।। 7 ।।

सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ 8 ।।

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
लक्ष्मीं प्रियसखीं भूमिं नमाम्यच्युतवल्लभाम् ।। 9 ।।

महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ।। 10 ।।

आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः
। ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवता मताः ।
। ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ।।

चन्द्रप्रभां लक्ष्मीमेशानीं सूर्या भांलक्ष्मीमैश्वरीम् ।
चन्द्र सूर्याग्निसंकाशां श्रियं देवीमुपास्महे ।।11।।

श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ।। 12 ।।

श्री सूक्तम

श्री सूक्तम देवी लक्ष्मी की आराधना करने के लिए उनको समर्पित मंत्र हैं. इसे ‘लक्ष्मी सूक्तम्’ भी कहते हैं. यह सूक्त ऋग्वेद से लिया गया है. इसका पाठ धन-धान्य की अधिष्ठात्री देवी लक्ष्मी की कृपा प्राप्ति के लिए किया जाता है

ॐ हिरण्यवर्णाम हरिणीं सुवर्णरजतस्रजाम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥२॥

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्।
श्रियं देवीमुपह्वये श्रीर्मादेवी जुषताम्॥३॥

कांसोस्मितां हिरण्यप्राकारां आद्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्।
पद्मेस्थितां पद्मवर्णां तामिहोपह्वयेश्रियम्॥४॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियंलोके देव जुष्टामुदाराम्।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥५॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तववृक्षोथ बिल्व:।
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मी:॥६॥

उपैतु मां देवसख: कीर्तिश्चमणिना सह।
प्रादुर्भुतो सुराष्ट्रेऽस्मिन् कीर्तिमृध्दिं ददातु मे॥७॥

क्षुत्पपासामलां जेष्ठां अलक्ष्मीं नाशयाम्यहम्।
अभूतिमसमृध्दिं च सर्वानिर्णुद मे गृहात॥८॥

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।
ईश्वरिं सर्वभूतानां तामिहोपह्वये श्रियम्॥९॥

मनस: काममाकूतिं वाच: सत्यमशीमहि।
पशूनां रूपमन्नस्य मयि श्री: श्रेयतां यश:॥१०॥

कर्दमेनप्रजाभूता मयिसंभवकर्दम।
श्रियं वासयमेकुले मातरं पद्ममालिनीम्॥११॥

आप स्रजन्तु सिग्धानि चिक्लीत वस मे गृहे।
नि च देवीं मातरं श्रियं वासय मे कुले॥१२॥

आर्द्रां पुष्करिणीं पुष्टि पिङ्गलां पद्ममालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१३॥

आर्द्रां य: करिणीं यष्टीं सुवर्णां हेममालिनीम्।
सूर्यां हिरण्मयीं लक्ष्मी जातवेदो म आवह॥१४॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं प्रभूतं गावो दास्योश्वान् विन्देयं पुरुषानहम्॥१५॥

य: शुचि: प्रयतोभूत्वा जुहुयाादाज्यमन्वहम्।
सूक्तं पञ्चदशर्च च श्रीकाम: सततं जपेत्॥१६॥

पद्मानने पद्मउरू पद्माक्षि पद्मसंभवे।
तन्मे भजसि पद्मक्षि येन सौख्यं लभाम्यहम्॥१७॥

अश्वदायै गोदायै धनदायै महाधने।
धनं मे लभतां देवि सर्वकामांश्च देहि मे॥१८॥

पद्मानने पद्मविपत्रे पद्मप्रिये पद्मदलायताक्षि।
विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि संनिधस्त्वं॥१९॥

पुत्रपौत्रं धनंधान्यं हस्ताश्वादिगवेरथम्।
प्रजानां भवसि माता आयुष्मन्तं करोतु मे॥२०॥

धनमग्निर्धनं वायुर्धनं सूर्योधनं वसु।
धनमिन्द्रो बृहस्पतिर्वरूणं धनमस्तु मे॥२१॥

वैनतेय सोमं पिब सोमं पिबतु वृतहा।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिन:॥२२॥

न क्रोधो न च मात्सर्य न लोभो नाशुभामति:।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्॥२३॥

सरसिजनिलये सरोजहस्ते धवलतरांसुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीदमह्यम्॥२४॥

विष्णुपत्नीं क्षमां देवी माधवी माधवप्रियाम्।
लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम्॥२५॥

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि।
तन्नो लक्ष्मी: प्रचोदयात्॥२६॥

श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते।
धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायु:॥२७॥

ॐ शान्तिः शान्तिः शान्तिः ॥

॥इति श्रीसूक्तं समाप्तम॥

शिव पंचाक्षर स्तोत्र मंत्र

आप यदि भगवान शिव (Lord Shiva) की पूजा के समय शिव पंचाक्षर स्तोत्र का पाठ करें, तो आपको कालसर्प दोष से मुक्ति मिलेगी. Shiv Panchakshar Stotra: कुंडली (Kundali) में कालसर्प दोष (Kaal Sarp Dosh) के कारण लोग परेशान रहते हैं. इसकी वजह से कार्यों में सफलता नहीं मिलती है. मानसिक परेशानी रहती है

नागेन्द्रहाराय त्रिलोचनाय,
भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय,
तस्मै  काराय नमः शिवाय ॥१॥

मन्दाकिनी सलिलचन्दन चर्चिताय,
नन्दीश्वर प्रमथनाथ महेश्वराय ।
मन्दारपुष्प बहुपुष्प सुपूजिताय,
तस्मै  काराय नमः शिवाय ॥२॥

शिवाय गौरीवदनाब्जवृन्द,
सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय,
तस्मै शि काराय नमः शिवाय ॥३॥

वसिष्ठकुम्भोद्भवगौतमार्य,
मुनीन्द्रदेवार्चितशेखराय।
चन्द्रार्क वैश्वानरलोचनाय,
तस्मै  काराय नमः शिवाय ॥४॥

यक्षस्वरूपाय जटाधराय,
पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय,
तस्मै  काराय नमः शिवाय ॥५॥

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

श्री राम स्तुति

रोजाना 15 मिनट राम स्तुति का जाप करने से अनगिनत फायदे होते हैं।राम स्तुति को जब श्वास व्यायाम के साथ जोड़ा जाता है तो यह जादू की तरह काम करता है। तनाव दूर करता है, एकाग्रता और फोकस में सुधार करता है। राम स्तुति स्वास्थ्य में सुधार करती है। राम स्तुति व्यवसाय और रचनात्मकता में सुधार करती है। ग्रहों के प्रभाव से राहत मिलती है। अपने परिवार के साथ संबंध बेहतर बनाता है।
॥दोहा॥
श्री रामचन्द्र कृपालु भजुमनहरण भवभय दारुणं ।
नव कंज लोचन कंज मुखकर कंज पद कंजारुणं ॥१॥

कन्दर्प अगणित अमित छविनव नील नीरद सुन्दरं ।
पटपीत मानहुँ तडित रुचि शुचिनोमि जनक सुतावरं ॥२॥

भजु दीनबन्धु दिनेश दानवदैत्य वंश निकन्दनं ।
रघुनन्द आनन्द कन्द कोशलचन्द दशरथ नन्दनं ॥३॥

शिर मुकुट कुंडल तिलकचारु उदारु अङ्ग विभूषणं ।
आजानु भुज शर चाप धरसंग्राम जित खरदूषणं ॥४॥

इति वदति तुलसीदास शंकरशेष मुनि मन रंजनं ।
मम् हृदय कंज निवास कुरुकामादि खलदल गंजनं ॥५॥

मन जाहि राच्यो मिलहि सोवर सहज सुन्दर सांवरो ।
करुणा निधान सुजान शीलस्नेह जानत रावरो ॥६॥

एहि भांति गौरी असीस सुन सियसहित हिय हरषित अली।
तुलसी भवानिहि पूजी पुनि-पुनिमुदित मन मन्दिर चली ॥७॥

॥सोरठा॥
जानी गौरी अनुकूल सिय
हिय हरषु न जाइ कहि ।
मंजुल मंगल मूल वाम
अङ्ग फरकन लगे।
 

दशरथकृत शनि स्तोत्र

इस स्तोत्र का पाठ करने से शनिदेव प्रसन्न होते हैं और साढ़ेसाती, ढैया, महादशा आदि किसी भी तरह की शनि संबन्धी पीड़ा से मुक्ति देते हैं.

नम: कृष्णाय नीलाय शितिकण्ठ निभाय च ।
नम: कालाग्निरूपाय कृतान्ताय च वै नम: ॥1॥

नमो निर्मांस देहाय दीर्घश्मश्रुजटाय च ।
नमो विशालनेत्राय शुष्कोदर भयाकृते ॥2॥

नम: पुष्कलगात्राय स्थूलरोम्णेऽथ वै नम: ।
नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते ॥3॥

नमस्ते कोटराक्षाय दुर्नरीक्ष्याय वै नम: ।
नमो घोराय रौद्राय भीषणाय कपालिने ॥4॥

नमस्ते सर्वभक्षाय बलीमुख नमोऽस्तु ते ।
सूर्यपुत्र नमस्तेऽस्तु भास्करेऽभयदाय च ॥5॥

अधोदृष्टे: नमस्तेऽस्तु संवर्तक नमोऽस्तु ते ।
नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोऽस्तुते ॥6॥

तपसा दग्ध-देहाय नित्यं योगरताय च ।
नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नम: ॥7॥

ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मज-सूनवे ।
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥8॥

देवासुरमनुष्याश्च सिद्ध-विद्याधरोरगा: ।
त्वया विलोकिता: सर्वे नाशं यान्ति समूलत: ॥9॥

प्रसाद कुरु मे सौरे ! वारदो भव भास्करे ।
एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबल: ॥10॥

श्री दसावतार स्तोत्र

इस दशावतार स्तोत्र का पाठ करने से साधक की हर प्रकार से रक्षा होती है और अंत में मोक्ष प्राप्ति होती है |

प्रलयपयोधिजले धृतवानसि वेदम् । विहितवहित्रचरित्रमखेदम् ।।

केशव धृतमीनशरीर जय जगदीश हरे ।।1।।

क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे । धरणिधरणकिणचक्रगरिष्ठे ।।

केशव धृतकच्छपरूप जय जगदीश हरे ।।2।।

वसति दशनशिखरे धरणी तव लग्ना । शशिनि कलंकलेव निमग्ना ।।

केशव धृतसूकररूप जय जगदीश हरे ।।3।।

तव करकमलवरे नखमद्भुतश्रृंगम् । दलितहिरण्यकशिपुतनुभृंगम् ।।

केशव धृतनरहरिरूप जय जगदीश हरे ।।4।।

छलयसि विक्रमणे बलिमद्भुतवामन । पदनखनीरजनितजनपावन ।।

केशव धृतवामनरूप जय जगदीश हरे ।।5।।

क्षत्रियरुधिरमये जगदपगतपापम् । स्नपयसि पयसि शमितभवतापम् ।।

केशव धृतभृगुपतिरूप जय जगदीश हरे ।।6।।

वितरसि दिक्षु रणे दिक्पतिकमनीयम् । दशमुखमौलिबलिं रमणीयम् ।।

केशव धृतरघुपतिवेष जय जगदीश हरे ।।7।।

वहसि वपुषि विशदे वसनं जलदाभम् । हलहतिभीतिमिलितयमुनाभम् ।।

केशव धृतहलधररूप जय जगदीश हरे ।।8।।

निन्दसि यज्ञविधेरहह श्रुतिजातम् । सदयह्रदयदर्शितपशुधातम् ।।

केशव धृतबुद्धशरीर जय जगदीश हरे ।।9।।

म्लेच्छनिवहनिधने कलयसि करवालम् । धूमकेतुमिव किमपि करालम् ।।

केशव धृतकल्किशरीर जय जगदीश हरे ।।10।।

श्रीजयदेवकवेरिदमुदितमुदारम् । श्रृणु सुखदं शुभदं भवसारम् ।।

केशव धृतदशविधरूप जय जगदीश हरे ।।11।।

श्री आदित्य हृदय स्तोत्र

आदित्य हृदय स्तोत्र का पाठ नियमित करने से अप्रत्याशित लाभ मिलता है। आदित्य हृदय स्तोत्र के पाठ से नौकरी में पदोन्नति, धन प्राप्ति, प्रसन्नता, आत्मविश्वास के साथ-साथ समस्त कार्यों में सफलता मिलती है। हर मनोकामना सिद्ध होती है।

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥1॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ॥2॥

राम राम महाबाहो श्रृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥

सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमायुर्वधैनमुत्तमम् ॥5॥

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥6॥

सर्वदेवतामको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥7॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥8॥

पितरो वसवः साध्या अश्विनौ मरुतो मनुः ।
वायुर्वन्हिः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥9॥

आदित्यः सविता सूर्यः खगः पूषा गर्भास्तिमान् ।
सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः ॥10॥

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनः शम्भूस्त्ष्टा मार्तण्डकोंऽशुमान् ॥11॥

हिरण्यगर्भः शिशिरस्तपनोऽहरकरो रविः ।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ॥12॥

व्योमनाथस्तमोभेदी ऋम्यजुःसामपारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥

आतपी मण्डली मृत्युः पिंगलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोदभवः ॥14॥

नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥15॥

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥16॥

जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥17॥

नम उग्राय वीराय सारंगाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥

ब्रह्मेशानाच्युतेशाय सूरायदित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥19॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥20॥

तप्तचामीकराभाय हस्ये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥

नाशयत्येष वै भूतं तमेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥22॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥23 ॥

देवाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥24॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥25॥

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्तवा युद्धेषु विजयिष्ति ॥26॥

अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥27॥

एतच्छ्रुत्वा महातेजा, नष्टशोकोऽभवत् तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥28॥

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥

रावणं प्रेक्ष्य हृष्टात्मा जयार्थे समुपागमत् ।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥30॥

अथ रविरवदन्निरीक्ष्य रामं मुदितनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥31 ॥

चंद्राष्टाविंशतिनामस्तोत्रम्

शनिवार के दिन शनिदेव की स्तुताप हा पगारापा नात पा पहले शनिवार के दिन दशरथ कृत शनि स्तोत्र का पाठ जरूर करना चाहिए। इससे शनि की साढ़ेसाती और ढैय्या से मुक्ति मिलती है

विनियोगः-
अस्य श्रीचन्द्राष्टाविंशतिनामस्तोत्रस्य गौतम ऋषिः ।
सोमो देवता । विराट् छन्दः । चन्द्रप्रीत्यर्थे पाठे विनियोगः ।।

चन्द्रस्य श्रृणु नामानि शुभदानि महीपते ।
यानि श्रुत्वा नरो दुःखान्मुच्यते नात्र संशयः ।। 1 ।।

सुधाकरश्च सोमश्च ग्लौरजः कुमुदप्रियः ।
लोकप्रियः शुभ्रभानुश्चन्द्रमा रोहिणीपतिः ।। 2 ।।

शशी हिमकरो राजा द्विजराजो निशाकरः ।
आत्रेय इन्दुः शीतांशुरौषधीशः कलानिधिः ।। 3 ।।

जैवातृको रमाभ्राता क्षीरोदार्णवसम्भवः ।
नक्षत्रनायकः शम्भुशिरश्चूडामणिर्विभुः ।। 4 ।।

तापहर्ता नभोदीपो नामान्येतानि यः पठेत् ।
प्रत्यहं भक्तिसंयुक्तस्तस्य पीडा विनश्यति । 15 ।।

तद्दिने च पठेद्यस्तु लभेत्सर्वं समीहितम् ।
ग्रहादीनां च सर्वेषां भवेच्चन्द्रबलं सदा ।16 ||

अंगारक स्तोत्र

ऐसा माना जाता है कि इसका प्रतिदिन जाप करने से सभी मनोकामनाएं पूरी हो जाती हैं..

विनियोगः-
अस्य श्री अङ्गारकस्तोत्रस्य विरूपाङ्गिरस ऋषिः,
अग्निर्देवता, गायत्री छन्दः, भौमप्रीत्यर्थं पाठे विनियोगः ।

अङ्गारकः शक्तिधरो लोहिताड, गो धरासुतः ।
कुमारो मङ्गलो भौमो महाकायो धनप्रदः ।। 1 ।।


ऋणहर्ता दृष्टिकर्ता रोगकृद्रोशनाशनः ।
विद्यत्प्रमो व्रणकरः कामदो धनहृत् कुजः ।। 2 ।।

सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः ।
लोहिता रक्तवर्णश्च सर्वकर्मावबोधकः । 13 ।।

रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः ।
नामान्येतानि भौमस्य यः पठेत्सततं नरः ।। 4 ।।

ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति ।
धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् | 15 ।।

वंशोद्योतकरं पुत्रं लभते नात्र संशयः ।
योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः । 16 ।।

बुध पञ्चविंशति नाम स्तोत्रम्

जब किसी भी जातक की कुंडली में बुध ग्रह नीच का होकर या गोचर में बुरा प्रभाव दे रहा हो या बुध ग्रह की दशा और अन्तर्दशा में बुरा फ़ल दे तो दिए गये बुध पंचविंशति नाम स्तोत्रम् का रोजाना जाप करने से बुध सम्बन्धित हो रही परेशानी से निजात मिलेगा !

अस्य श्रीबुधपञ्चविंशतिनामस्तोत्रस्य प्रजापतिरृषिः,

त्रिष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ॥

बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः ।

प्रियङ्गुकलिकाश्यामः कञ्जनेत्रो मनोहरः ॥ १॥

ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः ।

विरुद्धकार्यहन्ता च सौम्यो बुद्धिविवर्धनः ॥ २॥

चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो ज्ञानिनायकः ।

ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः ॥ ३॥

लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः ।

पञ्चविंशतिनामानि बुधस्यैतानि यः पठेत् ॥ ४॥

स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति ।

तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥ ५॥

॥ इति श्रीपद्मपुराणे बुधपञ्चविंशतिनामस्तोत्रं सम्पूर्णम् ॥

श्री बृहस्पति स्तोत्रम्

बृहस्पति मंत्रों का जाप करने से भय दूर हो सकता है और भक्तों के दिलों में आत्मविश्वास पैदा हो सकता है । सभी उलझनें सुलझ जाती हैं और विचारों में बड़ी स्पष्टता प्राप्त होती है

विनियोग –

ॐ अस्य श्रीबृहस्पति स्तोत्रस्य गृत्समद् ऋषिः, अनुष्टुप छन्दः,

बहस्पतिः देवता, श्रीबृहस्पति प्रीत्यर्थे पाठे विनियोगः।।

गुरुर्बुहस्पतिर्जीवः सुराचार्यो विदांवरः।

वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा।।

सुधादृष्टिः ग्रहाधीशो ग्रहपीडापहारकः।

दयाकरः सौम्य मूर्तिः सुराज़: कुङ्कमद्युतिः।।

लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः।

तारापतिश्चअङ्गिरसो वेद वैद्य पितामहः।।

भक्तया वृहस्पतिस्मृत्वा नामानि एतानि यः पठेत्।

आरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः।।

जीवेद् वर्षशतं मर्त्यः पापं नश्यति तत्क्षणात्।

यः पूजयेद् गुरु दिने पीतगन्धा अक्षताम्बरैः।

पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम्।

ब्राह्मणान् भोजयित्वा च पीडा शान्ति:भवेद्गुरोः।।

शुक्र स्तोत्रम्

आकर्षक व्यक्तित्व प्राप्त करना और समाज में लोकप्रिय बनना। आलस्य पर काबू पाकर सक्रिय रहें और रचनात्मक क्षमताओं का विकास करें। शुक्र स्तोत्र महिलाओं में सौंदर्य और लावण्य प्रदान करता है। सही वैवाहिक संबंध प्राप्त करना।

विनियोगः-
अस्य शुक्रस्तोत्रस्य प्रजापतिऋषिः अनुष्टुपछन्दः
शुक्रो देवता शुक्रप्रीत्यर्थे पाठे विनियोगः ।

शुक्रः काव्यः शुक्ररेता शुक्लाम्बरधरः सुधीः ।
हिमाभः कुन्तधवलः शुभ्रांशुः शुक्लभूषणः ।। 1 ।।

नीतिज्ञो नीतिकृत् नीतिमार्गगामी ग्रहाधिपः ।
उशना वेद-वेदांग – पारगः कविरात्मवित् । 12 ।।

भार्गवः करुणासिन्धुर्ज्ञानगम्यः सुतप्रदः ।
शुक्रस्यैतानि नामानि शुक्रस्मृत्वातु यः पठेत् ।। 3 ।।

आयुर्धनं सुखं पुत्रं लक्ष्मी वसतिमुत्तमाम् ।
विद्यां चैव स्वयं तस्मै शुक्रस्तुष्टो ददाति च ।। 4 ।।

शनि स्तोत्रम्

यह आपको परिश्रम, धैर्य और निष्पक्षता के गुणों को विकसित करने में सहायता कर सकता है। शनि मंत्र का जाप करने से जापकर्ता को सभी बाधाओं पर काबू पाने और शनि देव का आशीर्वाद प्राप्त करने में मदद मिल सकती है।

विनियोगः-
अस्य श्री शनैश्चर स्तोत्रस्य सिन्धुदीप ऋषि
गायत्री छन्दः आपो देवता श्नैश्चर प्रीत्यार्थ पाठे विनियोगः ।

नमस्ते कोण संस्थाय पिंगलाय च नमोस्तुते ।
नमस्ते बभ्रु रूपाय कृष्णाय च नमोस्तुते ।। 1 ।।

नमस्ते रौद्रदेहाय नमस्ते चांतकाय च ।
नमस्ते यम संज्ञाय नमस्ते सौरये विभो । 12 11

नमस्ते मंद संज्ञाय शनेश्वर नमोस्तुते ।
प्रसाद कुरु देवेश दीनस्य प्रणतस्य च । 3 ।।

कोणस्थ पिंगलो, बभ्रु, कृष्णो, रौद्रान्तक,
यमः । सौरिः शनिश्चरो मंदः पिपलादेन संस्तुतः ।। 4 ।।

एतानि दश नमानि प्रातः उत्थाय यः पठेत ।
शनेश्वर कृता पीड़ा न कदाचित भविष्यति ।। 5 ।।

श्री राहु स्तोत्रम्

राहु जातक को भौतिक लाभ देता है। इसलिए यदि आप नियमित रूप से इस मंत्र का जाप करते हैं, तो आपके अंदर जीवन में कुछ भी हासिल करने की क्षमता होगी। राहु बीज मंत्र का जाप आपकी आभा को मजबूत बनाता है, क्योंकि यह आपको ब्रह्मांड में ऊर्जा से जोड़ता है।

विनियोग:-
अस्य श्री राहुस्तोत्रस्य वामदेवऋषिः,
गायत्री छन्द, राहुदेवता राहुप्रीत्यर्थे पाठे विनियोगः ।

राहुर्दानवमन्त्री च सिंहिकाचित्तनन्दनः ।
अर्धकायः सदा क्रोधी चन्द्ररादित्यविमर्दनः ।।

रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुभीतिदः ।
ग्रहराजः सुधापायी राकातिथ्यभिलाषकः ।।

कालदृष्टि कालरूपः श्रीकण्ठहृदयाश्रयः ।
विधुतुदः सैहिकेयो घोररूपो महाबलः । ।

ग्रहपीडाकरो दष्ट्री रक्तनेत्रो महोदरः ।
पंचविंशतिनामानि स्मृत्वा राहु सदा नरः ।।

यः पठेन्महती पीड़ा तस्य नश्यति केवलम् ।
आरोग्यं पुत्रमतुलां श्रियं धन धान्यं पशूंस्तथा । ।

ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् ।
सततं पठते यस्यु जीवेद्वर्पशतं नरः ।।

श्री केतुपंचविंशतिनामस्तोत्रम्

जब आप नियमित रूप से एक निश्चित अवधि के लिए इस मंत्र का जाप करते हैं, तो उन्हें बुरी आत्माओं से सुरक्षा मिलेगी और दुश्मनों पर जीत हासिल होगी और सर्वोत्तम तरीके से सभी हानिकारक या प्रतिकूल प्रभावों से छुटकारा मिलेगा।

विनियोग:-
अस्य श्री केतु पंचविंशतिनामस्तोत्रस्य मधुच्छन्दं ऋषिः
गायत्री छन्दोः केतुर्देवता केतु प्रीत्यर्थे पाठे विनियोगः ।

केतुः कालः कलयिता धूम्रकेतुविवर्णकः ।
लोककेतु महाकेतुः सर्वकेतुर्भयप्रदः ।।

रौद्रो रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धधृक् ।
पलाश – धूम – संकाशश्चित्र – यज्ञोपवीतधृकः ।।

तारागणविमर्दी च जैमिनेयो ग्रहाधिपः ।
पंचविंशति नामानि केतोर्यः सततं पठेत् ।।

तस्य नश्यन्ति बाधाश्च सर्वाः केतुप्रसादतः ।
धनधान्यपशूनां च भवेद्वृद्धिर्न संशयः ।।

Rahu Mantra

Read Mantra

Sun Mantra

Read Mantra

Saturn Mantra

Read Mantra

Focus Mantra

Read Mantra

Moon Mantra

Read Mantra

Ketu Mantra

Read Mantra

Mars Mantra

Read Mantra

Jupiter Mantra

Read Mantra

Mercury Mantra

Read Mantra

Venus Mantra

Read Mantra

Success Mantra

Read Mantra

Marriage Mantra

Read Mantra

Education Mantra

Read Mantra

Finance Mantra

Read Mantra